A 423-15 Yoginīdaśāphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/15
Title: Yoginīdaśāphala
Dimensions: 26.6 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. A 423-15 Inventory No. 83394

Title Yoginīdaśāphala

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.5 x 10.5 cm

Folios 7

Lines per Folio 10–11

Foliation figures on the verso ; in the upper left-hand margin under the marginal title yo. da. pha.and in the lower right-hand margin under the word rāma

Scribe Durggādatta

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

abhūr maṅgalā piṅgalā dhanyakā (!) ca

tathā bhrāmarī bhadrikā colkikā ca

(2) tathā siddhikā saṃkaṭāṣṭau śivāyāḥ

puro yoginīr uktavāṃś ca sadaiva 1

daśānām athontardaśā(3)nāṃ sadaiva

prapūjāṃ viśeṣād viruddhyarcanaṃ ca,

prakurvan naraḥ sarvasiddhiṃ prayāti

ripūṇāṃ jayaṃ kī(4)rttim ārogyam āyuḥ 2

lokatrayeṣv api parā pralayasya kartā

nāstty eva cet tad aparā dhanasaukhya(5)dātrī.

etas tu sat svasukhadāsu na sṛṣṭikartā

no viṣṇur eva jagatāṃ paripālako yaḥ 3 (fol. 1r1–5)

End

evam uktā viruddhā cen narair jvālāmukhī sadā

pūjanīyā prayatnena duḥ(3)khaśāntyai na saṃśayaḥ 5

idaṃ rahasyaṃ paramaṃ sugopyaṃ

yad uktam etac chiva bālalīlayā

a(4)trasthalokasya hitāya sarvaṃ

rājarṣiṇā tat prakaṭīkṛtaṃ hi 6 (fol. 7v2–4)

Colophon

iti yoginīdaśā pūrṇā (5) likhitam idaṃ durggādatten ātmahastena (fol. 7v4–5)

Microfilm Details

Reel No. A 423/15

Date of Filming 09-08-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-05-2006

Bibliography