A 423-15 Yoginīdaśāphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 423/15
Title: Yoginīdaśāphala
Dimensions: 26.6 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:
Reel No. A 423-15 Inventory No. 83394
Title Yoginīdaśāphala
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.5 x 10.5 cm
Folios 7
Lines per Folio 10–11
Foliation figures on the verso ; in the upper left-hand margin under the marginal title yo. da. pha.and in the lower right-hand margin under the word rāma
Scribe Durggādatta
Place of Deposit NAK
Accession No. 3/109
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
abhūr maṅgalā piṅgalā dhanyakā (!) ca
tathā bhrāmarī bhadrikā colkikā ca
(2) tathā siddhikā saṃkaṭāṣṭau śivāyāḥ
puro yoginīr uktavāṃś ca sadaiva 1
daśānām athontardaśā(3)nāṃ sadaiva
prapūjāṃ viśeṣād viruddhyarcanaṃ ca,
prakurvan naraḥ sarvasiddhiṃ prayāti
ripūṇāṃ jayaṃ kī(4)rttim ārogyam āyuḥ 2
lokatrayeṣv api parā pralayasya kartā
nāstty eva cet tad aparā dhanasaukhya(5)dātrī.
etas tu sat svasukhadāsu na sṛṣṭikartā
no viṣṇur eva jagatāṃ paripālako yaḥ 3 (fol. 1r1–5)
End
evam uktā viruddhā cen narair jvālāmukhī sadā
pūjanīyā prayatnena duḥ(3)khaśāntyai na saṃśayaḥ 5
idaṃ rahasyaṃ paramaṃ sugopyaṃ
yad uktam etac chiva bālalīlayā
a(4)trasthalokasya hitāya sarvaṃ
rājarṣiṇā tat prakaṭīkṛtaṃ hi 6 (fol. 7v2–4)
Colophon
iti yoginīdaśā pūrṇā (5) likhitam idaṃ durggādatten ātmahastena (fol. 7v4–5)
Microfilm Details
Reel No. A 423/15
Date of Filming 09-08-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 22-05-2006
Bibliography